पस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पस, इ क नाशे । इति कविकल्पद्रुमः । (चुरां- परं-सकं-सेट् ।) नाश इह नष्टीकरणम् । इ क, पंसयति पापं गङ्गा । इति दुर्गादासः ॥

पस, क बन्धे । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् ।) क, पासयति । पृथक्पाठा- दयं न ञित् । अन्यथा पस कि ञ इत्यनेनैवेष्ट- सिद्धे पृथक्पाठोऽनर्थकः स्यात् । इति दुर्गा- दासः ॥

पस, ञ बाधे । ग्रन्थे । इति कविकल्पद्रुमः । (भ्वां- उभं-सकं-सेट् ।) ञ, पसति पसते । इति दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पस¦ नाशने चु॰ उभ॰ सक॰ सेट् इदित्। पंसयति ते अपपंसत् त

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पस¦ r. 1st. and
10. cls. (पसति-ते पासयति पसयति)
1. To bind, to fetter, to tie, to string.
2. To touch.
3. To oppose, to obstruct, to hinder.
4. To go, to move.
5. To injure or kill. (इ) पसि r. 1st and 10th. cls. (पंसति पंसयति-ते) To annul, to annihilate or destroy. चु-उभ-सक- सेट-इदित् |

"https://sa.wiktionary.org/w/index.php?title=पस&oldid=286997" इत्यस्माद् प्रतिप्राप्तम्