पस्त्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पस्त्यम्, क्ली, (अपस्त्यायन्ति सङ्घीभूय तिष्ठन्ति जीवा यत्र । अप + स्त्यै सङ्घातशब्दयोः + “आतश्चोपसर्गे ।” ३ । १ । १३६ । इति कः । उपसर्गस्याकारलोपो निपातनात् ।) गृहम् । इति हेमचन्द्रः । ४ । ५६ ॥ (यथा, ऋग्वेदे । १० । ९६ । ११ । प्र पस्त्यमसुर हर्य्यतं गोराविष्कृधि हरयेसूर्य्याय ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पस्त्य¦ न॰ पस--भावे क्तिन् तत्र साधु यत्। गृहे निघण्टुःअस्त्यमिति पाठान्तरम् अस्तये स्थितये साधु यत्। तत्रहेमच॰ निधण्टौ तु पस्त्यमित्येव गृहनामसु पठितम्। पस्त्यमस्त्यस्येति मतुप् मस्य वः दीर्घः। पस्त्यावत् सदः-प्राचीनबंशादिगृहवति ऋ॰

११



१२ भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पस्त्य¦ n. (स्त्यं) A house, E. पस्-भावे क्तिन्, तत्र साधु यत् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पस्त्यम् [pastyam], 1 A house, habitation, abode; पस्त्यं प्रयातुमथ तं प्रभुरापपृच्छे Kīr. K.9.74.

Household, family.

Ved. Divine progeny.

A man.

A priest. -स्त्या The goddess presiding over domestic affairs; प्र पस्त्याम- दितिं सिन्धुमर्कैः स्वस्तिमीळे सख्याय देवीम् Rv.4.55;3;8.27.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पस्त्य n. (fr. पस्and त्य[?] ; cf. पश्-च) , a stall , stable (as the back-building? but cf. also Lat. postis) RV.

"https://sa.wiktionary.org/w/index.php?title=पस्त्य&oldid=500868" इत्यस्माद् प्रतिप्राप्तम्