पाकपुटी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकपुटी, स्त्री, (पाकाय पुटी ।) कुम्भशाला । इति हेमचन्द्रः । ४ । ९९९ ॥ पोयान् इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकपुटी¦ स्त्री पाकसाधनं पुटी शा॰ त॰। (पोयान) कुम्भ-पाकार्थशालायाम् हेमच॰[Page4285-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकपुटी¦ f. (-टी) A potter's kiln. E. पाक backing, पुट् to heap, affs. क and ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकपुटी/ पाक--पुटी f. = -कुटीL.

"https://sa.wiktionary.org/w/index.php?title=पाकपुटी&oldid=287567" इत्यस्माद् प्रतिप्राप्तम्