पाकल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकलम्, क्ली, (पाकं लातीति । ला + “आतो- ऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) कुष्ठौ- षधिः । इत्यमरः । २ । ४ । १२६ ॥

पाकलः, पुं, (पाक + ला + कः ।) कुञ्जरज्वरः । इति मेदिनी । ले, १०८ ॥ बोधनद्रव्यम् । अनिलः । अनलः । इति विश्वः ॥ व्रणादि- कारिणि, त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकल नपुं।

कुष्ठः

समानार्थक:व्याधि,कुष्ठ,पारिभाव्य,वाप्य,पाकल,उत्पल

2।4।126।1।5

व्याधिः कुष्टं पारिभाव्यं वाप्यं पाकलमुत्पलम्. शङ्खिनी चोरपुष्पी स्यात्केशिन्यथ वितुन्नकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकल¦ न॰ पाकं लाति ला--क।

१ कुष्टौषधौ (कुड) अमरः

२ वह्नौ

३ वायौ च पु॰ विश्वः।

४ कर्कोट्यां स्त्री गौरा॰ङीष्। शब्दमा॰

५ कुञ्जरज्वरे

६ वोधनद्रव्ये च पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकल¦ mfn. (-लः-ला-लं)
1. Producing maturity.
2. Suppurative, pro- ducing suppuration in a boil. n. (-लं) A sort of Costus, (C. spe- ciosus.) m. (-लः)
1. Fine.
2. Wind.
3. Fever in an elephant. f. (-ली) A sort of cucumber, (C. utilatissimus.) E. पाक ripeness, ला to get, aff. ड।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकलः [pākalḥ], 1 Fire.

Wind.

A fever to which elephants are subject; cf. कूटपाकल; पाकलाख्यज्वरं मर्त्यज्वरोक्तै- रेव लक्षणैः । लक्षयेन्मतिमांस्तस्मात् तदेव च चिकित्सितम् ॥ Mātaṅga L.11.5. -a.

Bringing to ripeness.

Quite black.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकल mfn. quite black TS.

पाकल mfn. bringing to ripeness (also a boil etc. ) , causing suppuration L.

पाकल m. a species of fever Bhpr.

पाकल m. fever in an elephant L.

पाकल m. fire L.

पाकल m. wind L.

पाकल m. = बोधन-द्रव्य( w.r. for राधन-द्?) L.

पाकल n. Costus Speciosus or Arabicus Car.

"https://sa.wiktionary.org/w/index.php?title=पाकल&oldid=287646" इत्यस्माद् प्रतिप्राप्तम्