पाकशाला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकशाला, स्त्री, (पाकस्य शाला गृहम् ।) रन्धनगृहम् । तत्पर्य्यायः । रसवती २ । इति जटाधरः ॥ पाकस्थानम् ३ महानसम् ४ । इत्य- मरः । २ । ९ । २७ ॥ अग्निकोणे तस्याः कर्त्तव्यता । यथा, -- “प्राच्यां दिशि स्नानगृहमाग्नेय्यां पचनालयम् । शयनं याम्यदिग्भागे नैरृत्यां शस्त्रमन्दिरम् ॥ प्रतीच्यां भोजनगृहं वायुभागे सभागृहम् । भाण्डारसदनं सौम्ये त्वैशान्यां देवतालयम् ॥” इति मुहूर्त्तचिन्तामणिटीकायां पीयूषधारायां कश्यपवचनम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकशाला¦ स्त्री

६ त॰। पाकस्थाने पाकगृहपाकस्थानादयो-ऽप्यत्र
“प्राच्यां दिशि स्नानगृहमाग्नेय्यां पचनालयम्” पी॰ धा॰ धृतवाक्यम् गृहशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकशाला¦ f. (-ला) A kitchen. E. पाक cooking, शाला a hall.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकशाला/ पाक--शाला f. " cooking-room " , a kitchen Dhu1rtas.

"https://sa.wiktionary.org/w/index.php?title=पाकशाला&oldid=500874" इत्यस्माद् प्रतिप्राप्तम्