पाकशासनि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकशासनिः, पुं, (पाकशासनस्यापत्यम् । “अत इञ् ।” ४ । १ । ९५ । इति इञ् ।) इन्द्रपुत्त्रः । जयन्तः । इत्यमरः । १ । १ । ४९ ॥ (अर्ज्जुनः । यथा, महाभारते । १ । १३७ । ८ । “सोऽब्रवीन्मेघगम्भीरस्वरेण वदताम्बरः । भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकशासनि पुं।

जयन्तः

समानार्थक:जयन्त,पाकशासनि

1।1।46।1।3

स्यात्प्रासादो वैजयन्तो जयन्तः पाकशासनिः। ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः॥

जनक : इन्द्रः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, अलौकिकचेतनः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकशासनि¦ पु॰ पाकशानस्यापत्यम् इञ्। इन्द्रपुत्रे

१ वैज-यन्ते अमरः

२ अर्जुने

३ वालिवानरे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकशासनि¦ m. (-निः)
1. “Jayanta” the son of INDRA.
2. A name of Va4li.
3. A name of Arjun4a. E. पाकशासन INDRA, इञ् aff. of descent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकशासनि/ पाक--शास m. ( patr. of prec.) N. of जयन्तL.

पाकशासनि/ पाक--शास m. of अर्जुनMBh.

"https://sa.wiktionary.org/w/index.php?title=पाकशासनि&oldid=287690" इत्यस्माद् प्रतिप्राप्तम्