पाक्षिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाक्षिकः, त्रि, (पक्षे तिष्ठतीति । पक्ष + ठक् ।) पक्षपाती । यथा, -- “स को राजा न शास्ता यः प्रजावध्यश्च पाक्षिकः ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे १४ अध्यायः ॥ (पक्षिणो हन्तीति । “पक्षिमत्स्यमृगान् हन्ति ।” ४ । ४ । ३५ । इति ठक् ।) पक्षिघातकः ॥ (पक्षे पक्षान्तरे भवतीति । पक्षकालभवः ॥ पक्षेण निर्वृत्त इति । पक्ष + ठञ् । पक्षसाध्यः । इति व्युत्पत्तिलब्धोऽर्थः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाक्षिक¦ त्रि॰ पक्षे पञ्चदशतिथ्यात्मके काले पक्षान्तरेमंशयकीटिभेदे वा भवः ठञ्।

१ पक्षकालभबे

२ पक्षान्त-रभवे

३ संशयैककोटीभवे च
“नियमापाक्षिके सति” मोमांसा।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाक्षिक¦ mfn. (-कः-की-कं)
1. Belonging to a bird, to a fortnight, to an argument, &c.
2. Favouring a party or faction.
3. Optional, allowed but not prescribed. m. (-कः)
1. A fowler, a bird-catcher.
2. An alternative. E. पक्ष a fortnight, or पक्षिन् a bird, aff. ठञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाक्षिक [pākṣika], a. (-की f.)

Belonging to a fortnight, fortnightly.

Belonging to a bird.

Favouring a party or faction.

Belonging to an argument.

Optional, subject to an alternative, allowed but not specifically laid down; नियमः पाक्षिके सति.

कः A fowler.

An alternative.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाक्षिक mf( ई)n. (fr. पक्ष)favouring a party or faction Pur. Gan2it.

पाक्षिक mf( ई)n. subject to an alternative , that which may or may not take place , possible but not necessary , optional S3am2k. Pa1n2. Sch. Kull.

पाक्षिक m. an alternative W.

पाक्षिक m. (fr. पक्षिन्)a fowler , bird-catcher L.

"https://sa.wiktionary.org/w/index.php?title=पाक्षिक&oldid=287860" इत्यस्माद् प्रतिप्राप्तम्