पाखण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाखण्डः, पुं, (पातीति । पा + क्विप् । पास्त्रयी- धर्म्मस्तं खण्डयतीति । खडि भेदने + पचा- द्यच् । यदुक्तम् । “पालनाच्च त्रयीधर्म्मः पाशब्देन निगद्यते । तं खण्डयन्ति ते यस्मात् पाखण्डास्तेन हेत्ना । नानाव्रतधरा नानावेशाः पाखण्डिनो मताः ॥”) पाषण्डः । इत्यमरटीकायां भानुदीक्षितः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाखण्ड¦ त्रि॰
“पालनाच्च त्रयीधर्मः पाशब्देम निगद्यतं” [Page4286-b+ 38] इत्युक्तेः पात्रीति पा--क्विप् पाः त्रयीधर्मः तं खण्डयतिखण्डि--अण् उप॰ स॰। पाषण्डे सर्वलिङ्गिनि अमरटा-कायां भानुदीक्षितः। मूर्द्धन्यषसध्यः सर्वसमम्मतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाखण्ड¦ m. (-ण्डः) A heretic, a heterodox Hindu, adopting the exterior marks of the classes, but not respecting the ordinances of the Ve4das. E. पा for पाल what nourishes, (mankind, as virtue may be said to do,) and खडि to subvert or destroy, aff. अण्; also पाषण्ड।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाखण्डः [pākhaṇḍḥ], 1 A heretic; पाखण्डचण्डालयोः पापारम्भकयोर्मृगीव वृकयोर्भीरुर्गता गोचरम् Māl.5.24; दुरात्मन् पाखण्डचण्डाल Māl.5; पाखण्डाः पण्डितंमन्या न ते किमपि जानते Amana. Up.2.12.

The Jainas or Bauddhas; अस्वधर्मो ममैष पाखण्डावतारः Dk.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाखण्ड m. = (and prob. only w.r. for) पाषण्ड, See.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PĀKHAṆḌA : An ancient place of habitation in Dakṣiṇa Bhārata. Sahadeva one of the Pāṇḍavas sent his messen- gers and subdued the country. (Śloka 70, Chapter 31 Sabhā Parva).


_______________________________
*6th word in right half of page 545 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पाखण्ड&oldid=432449" इत्यस्माद् प्रतिप्राप्तम्