पाचकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाचकम्, क्ली, (पचतीति । पच् + ण्वुल् । पित्त- रसेन भुक्तद्रव्यपचनादस्य तथात्वम् ।) पित्त- विशेषः । यथा, -- “पाचकं भ्राजकञ्चैव रञ्जकालोचके तथा । साधकञ्चैव पञ्चेति पित्तनामान्यनुक्रमात् ॥” इति शब्दचन्द्रिका ॥ षाचकादीनां स्थानान्याह । “अग्न्याशये यकृत्प्लीह्नोर्हृदये लोचनद्बये । त्यचि सर्व्वशरीरेषु पित्तं निवसति क्रमात् ॥” अथ तेषां कर्म्माण्याह । “पाचकं पचते भुक्तं शेषाग्निबलवर्द्धनम् । रसमूत्रपुरीषाणि विरेचयति नित्यशः ॥” इति भावप्रकाशः ॥ (“पित्तं पञ्चात्मकं तत्र पक्वामाशयमध्यगम् । पञ्चभूतात्मकत्वेऽपि यत्तैजसगुणोदयात् ॥ त्यक्तद्रवत्वं पाकादिकर्म्मणानलशब्दितम् । पचत्यन्नं विभजते सारकिट्टौ पृथक् तथा ॥ तत्रस्थमेव पित्तानां शेषानामप्यनुग्रहम् । करोति बलदानेन पाचकं नाम तत् स्मृतम् ॥” इति वाभटे सूत्रस्थाने द्वादशाध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=पाचकम्&oldid=147879" इत्यस्माद् प्रतिप्राप्तम्