पाञ्चनद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाञ्चनद [pāñcanada], a. (-दी f.) Prevalent in the पञ्चनद or Punjab. -दः A prince of the Punjab.

(pl.) Its inhabitants.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाञ्चनद/ पाञ्च--नद mf( ई)n. relating to or prevailing in the Panjab MBh.

पाञ्चनद/ पाञ्च--नद m. a prince of the -PPanjab Var.

पाञ्चनद/ पाञ्च--नद m. pl. the inhabitants of the -PPanjab MBh. Var.

"https://sa.wiktionary.org/w/index.php?title=पाञ्चनद&oldid=288201" इत्यस्माद् प्रतिप्राप्तम्