पाञ्चालिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाञ्चालिका, स्त्री, (पाञ्चाली + स्वार्थे कन् ! ततो ह्रस्वष्टाप् च ।) वस्त्रदन्तादिकृतपुत्तलिका । तत्पर्य्यायः । पुत्त्रिका २ । इत्यमरः ॥ पञ्चा- लिका ३ । इति भरतः ॥ शालभञ्जी ४ । इति हेमचन्द्रः ॥ पाञ्चाली ५ शालभञ्जिका ६ । इति जटाधरः ॥ (रीतिविशेषः । तल्लक्षणं यथा, साहित्यदर्पणे । ९ । ५ । “--वर्णैः शेषैः पुनर्द्वयोः । समस्तपञ्चषपदो बन्धः पाञ्चालिका मता ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाञ्चालिका स्त्री।

वस्त्रदन्तादिभिः_कृतपुत्रिका

समानार्थक:पाञ्चालिका,पुत्रिका

2।10।29।1।1

पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता। जतुत्रपुविकारे तु जातुषं त्रापुषं त्रिषु। पिटकः पेटकः पेटा मञ्जूषाथ विहङ्गिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाञ्चालिका¦ स्त्री पञ्चाली स्वार्थ अण् ततः स्वार्थे क कापिअतैत्त्वम्। वस्त्रादिनिर्मितपुत्तलिकाबाम् द्विरूप॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाञ्चालिका¦ f. (-का) A doll, a puppet: see पाञ्चाली |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाञ्चालिका [pāñcālikā], A doll, puppet; स्तन्यत्यागात् प्रभृति सुमुखी दन्तपाञ्चालिकेव क्रीडायोगं तदनु विनयं प्रापिता वर्धिता च Māl.1.5; चतुःषष्टिपाञ्चालिका the 64 arts collectively.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाञ्चालिका f. a princess of the -P पञ्चालs ib.

पाञ्चालिका f. (with चतुः-षष्टि)the 64 arts collectively Cat.

"https://sa.wiktionary.org/w/index.php?title=पाञ्चालिका&oldid=288450" इत्यस्माद् प्रतिप्राप्तम्