पाटक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटकः, पुं, (पाटयति दीप्यतीति । पाटि + ण्वुल् ।) महाकिस्कुः । कटकान्तरम् । वाद्यम् । अक्षादिचालनम् । मूलद्रव्यापचयः । रोधः । इति मेदिनी ॥ ग्रामैकदेशः । इति हेमचन्द्रः ॥ (पाटयति छिनत्तीति । छेदके । भेदके, त्रि । यथा, हरिवंशे । १७१ । १४ । “अहं तमो घनीभूतमहमेब च पाटकः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटक¦ त्रि॰ पट--ल्युल्।

१ छेदके

२ महाकिष्कौ

३ कटकान्तरे

४ वाद्ये

५ अक्षादिचालने

६ मूलद्रव्यापचये

७ रोधे मेदि॰

८ ग्नामैकदेशे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटक¦ m. (-कः)
1. The half of a village.
2. A shore, a bank, a flight of steps leading to water.
3. Casting dice.
4. A musical instru- ment.
5. A large span.
6. Expense or loss of capital or stock.
7. A splitter, a divider. E. पट् to go, ल्युल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटकः [pāṭakḥ], [पट् ण्वुल्]

A splitter, divider.

Part of a village.

The half of a village.

A kind of musical instrument.

A bank, shore.

A flight of steps leading to the water.

Loss of capital or stock.

A long span.

Throwing dice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटक m. a splitter , divider Hariv.

पाटक m. (only L. )the half or any part or a kind of village

पाटक m. a shore , bank

पाटक m. a flight of steps leading to the water

पाटक m. a kind of musical instrument

पाटक m. a long span(= महा-किष्कु)

पाटक m. expense or loss of capital or stock

पाटक m. throwing dice

"https://sa.wiktionary.org/w/index.php?title=पाटक&oldid=288528" इत्यस्माद् प्रतिप्राप्तम्