पाटन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटनम्, क्ली, (पट + णिच् + भावे ल्युट् ।) छेद नम् । यथा, -- “अस्थिभङ्गं गवां कृत्वा लाङ्गूलच्छेदनं तथा । पाटने कर्णशृङ्गाणां मासार्द्धन्तु यवान् पिबेत् ॥” इति प्रायश्चित्ततत्त्वे यमः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटन¦ न॰ चु॰ पट--भावे ल्युट्। छेदने

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटन¦ n. (-नं) Cutting, breaking. E. पट् to go, causal form, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटनम् [pāṭanam], [पट् भावे ल्युट्] Splitting, breaking, cleaving, destroying; स्वर्गद्वारकपाटपाटनपटुर्धर्मो$पि नोपार्जितः: -Comp. -क्रिया lancing an ulcer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटन n. splitting , dividing , tearing up , cutting to pieces , destroying MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=पाटन&oldid=288548" इत्यस्माद् प्रतिप्राप्तम्