पाटलिपुत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटलिपुत्र¦ न॰ (पाटना) ख्याते नगरभेदे कुसुमपुरे हेमच॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटलिपुत्र¦ n. (-त्रं) The name of an ancient city, supposed to be the an- cient Palibothra, and the modern Pa4tna4; It was the capital of Magadha, situated near the confluence of the So4na and the ganges, and is also known by the name of Pushpapura in Sans- krit literature. E. पाटलि the trumpet flower, पू to be pure, त्रन् aff.; also with कन् added, पाटलिपुत्रक; it is also said to be named after its founder and sovereign, पाटलिपुत्र being a proper name.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटलिपुत्र/ पाटलि--पुत्र n. N. of the capital of मगधnear the confluence of the शोणand the Ganges (supposed to be the ancient Palibothra and the modern Patna) Pat. Kap. Katha1s. ( esp. iii , 78) etc.

पाटलिपुत्र/ पाटलि--पुत्र m. pl. the inhabitants of this city Pa1n2. 2-3 , 42 Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=पाटलिपुत्र&oldid=500881" इत्यस्माद् प्रतिप्राप्तम्