पाटित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटितम्, त्रि, (पाश्वते स्म इति । पट + णिच् + क्तः ।) कृतपाटनम् । तत्पर्य्यायः । दारितम् २ भिन्नम् ३ । इति हेमचन्द्रः ॥ (यथा, सुश्रुते । २ । १६ । “पाटितमनु बहुविदारितं वेदनावच्च ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटित¦ त्रि॰ चुरा॰ पट--क्त। विदारिते हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटित¦ mfn. (-तः-ता-तं)
1. Torn, broken, divided.
2. Pierced. E. पट् to divide, in the causal form, aff. क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटित [pāṭita], p. p.

Torn, cleft, split, broken.

Pierced, pricked; आशिषामनुपदं समस्पृशद् दर्भपाटिततलेन पाणिना R.11.31.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटित mfn. split , torn , broken , divided MBh. Ka1v. etc.

पाटित mfn. N. of a partic. fracture of the leg Sus3r.

"https://sa.wiktionary.org/w/index.php?title=पाटित&oldid=288765" इत्यस्माद् प्रतिप्राप्तम्