पाटी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटी, स्त्री, (पाटयतीति । पाटि + “सर्व्वधातुभ्य इन् ।” उणां ४ । ११७ । इति इन् । स्त्रियां वा ङीष् ।) वृलाक्षुपः । इति राजनिर्घण्टः ॥ परि- पाटी । अनुक्रमः । यथा, “पाटीं सद्गणितस्य वच्मि चतुरप्रीतिप्रदां प्रस्फुटाम् ।” इत्यादि लीलावती ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटी¦ स्त्री पट--इन् वा ङीप्।

१ बालावृक्षे राजनि॰

२ परि-पाट्याम् गुणनादीनां

३ स्पष्टक्रमे च
“अस्ति त्रैराशिकंबीजं पाटी च विमला मतिः” लीला॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटी¦ f. (-टीः)
1. Arithmetic.
2. A kind of shrub called Ba4la
4.
3. Regular order. E. पट to go, इन् or ङीप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटी [pāṭī], Arithmetic; अस्ति त्रैराशिकं बीजं पाटी च विमला मतिः Līlā. -Comp. -उपरिकः the chief officer of the Accounts departments; IHQ. VI, 53. ff. -गणितम् arithmetic; the science of Arithmetic; पाटी नाम संकलितव्यवकलितगुणन- भाजनादीनां क्रमः तया युक्तं गणितं पाटीगणितम् Līlāvatī-ṭīkā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटी f. See. पाटी.

पाटी f. arithmetic , Bi1jag.

पाटी f. a species of plant L.

"https://sa.wiktionary.org/w/index.php?title=पाटी&oldid=288777" इत्यस्माद् प्रतिप्राप्तम्