पाठी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाठी, [न्] पुं, (पाठेव आकृतिर्विद्यते यस्य । पाठा + इनिः ।) चित्रकवृक्षः । इत्यमरः ॥ (पाठोऽस्त्यस्येति । “अत इनिठनौ ।” ५ । २ । ११५ । इति इनिः ।) पाठविशिष्टः ॥ (कर्म्मोपपदेनास्य प्रमाणं यथा, मार्कण्डेये । ६८ । २६ । “बन्दिनामथ सूतानां विटानां लास्यपाठि- नाम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=पाठी&oldid=147953" इत्यस्माद् प्रतिप्राप्तम्