पाण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाणः, पुं, (पण्यते व्यवह्नियतेऽनेनेति । पण + करणे घञ् ।) पाणिः । इति शब्दचन्द्रिका ॥ (पण + भावे घञ् । पणनम् । समयः । यथा, महाभारते । २ । ५७ । ८ । “दीव्यामहे पार्थिव ! मा विशङ्कां कुरुष्व पाणञ्च चिरञ्च मा कृथाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाण¦ पु॰ पण--भावे घञ्।

१ व्यवहारे

२ पणने

३ समये च भा॰व॰

६०

४८ श्लो॰।

४ पाणौ शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाण¦ m. (-णः)
1. Trade, traffic.
2. A trader.
3. An agreement.
4. Praise.
5. The hand. E. पण् to be of price, &c. भावे घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाणः [pāṇḥ], [पण् भावे घञ्]

Trade, traffic; समीक्ष्य च बहून् दोषान् संवासाद् विद्धि पाणयोः Mb.13.44.37.

A trader.

A game; a turn in game (Mar. डाव); एकपाणेन भद्रं ते प्राणयोश्च पणावहे Mb.3.78.6.

A stake at play; दीव्यामहे पार्थिव मा विशङ्कां कुरुष्व पाणं च चिरं च मा कृथाः Mb.2.59.8.

An agreement.

Praise.

The hand.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाण m. ( पण्)a stake at play MBh. (See. पण)

पाण m. trade , traffic W.

पाण m. praise W.

पाण m. = पाणि, the hand L.

"https://sa.wiktionary.org/w/index.php?title=पाण&oldid=500885" इत्यस्माद् प्रतिप्राप्तम्