पाणि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाणिः, स्त्री, (पणायन्ते व्यवहरन्त्यस्यामिति । पण + “अशिपणाय्यो रुडायलुकौ च ।” उणां ४ । १३२ । इति इण् आयप्रत्ययस्य लुक् च ।) पण्यवीथी । हट्टः । इत्युणादिकोषः ॥

पाणिः, पुं, (पणायन्ते व्यवहरन्त्यनेन । पण ङ व्यवहारे + “अशिपणाय्यो रुडायलुकौ च ।” उणां ४ । १३२ । इति इण् आयप्रत्ययस्य लुक् च ।) स च मणिबन्धावध्यङ्गुलिपर्य्यन्तभागः । स तु गर्भस्थबालकस्य मासद्वयेन भवति ॥ इति सुखबोधः ॥ तत्पर्य्यायः । पञ्चशाखः २ शयः ३ समः ४ हस्तः ५ करः ६ । इत्यमरभरतौ ॥ भुजः ७ । इति जटाधरः ॥ कुलिः ८ । इति शब्दरत्नावली ॥ भुजादलः ९ । इति त्रिकाण्ड- शेषः ॥ (यथा, देवीभागवते । २ । २ । १९ । “मृगनाभिसुगन्धां तां कृत्वा कान्तां मनो- रमाम् । जग्राह दक्षिणे पाणौ मुनिर्म्मन्मथपीडितः ॥”) कुलिकवृक्षः । इति रत्नमाला ॥ कुलियाकडा इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाणि पुं।

हस्तः

समानार्थक:पञ्चशाख,शय,पाणि,हस्त,कर

2।6।81।2।3

मणीबन्धादाकनिष्ठं करस्य करभो बहिः। पञ्चशाखः शयः पाणिस्तर्जनी स्यात्प्रदेशिनी॥

अवयव : करबहिर्भागः,अङ्गुष्ठसमीपाङ्गुली,अङ्गुली,प्रथमाङ्गुली,तर्जनी,मध्याङ्गुली,कनिष्ठिकासमीपवर्त्यङ्गुली,कनिष्ठाङ्गुली,वामदक्षिणपाण्यौ_मिलितविस्तृताङ्गुली,विस्तृतकरः,मुद्रिताङ्गुली

 : तर्जनीसहिताङ्गुष्ठविस्तृतहस्तः, मध्यमासहिताङ्गुष्ठविस्तृतहस्तः, अनामिकासहिताङ्गुष्ठविस्तृतहस्तः, कनिष्ठासहिताङ्गुष्टविस्तृतः, विस्तृताङ्गुलपाणिः, अञ्जलिः, बद्धमुष्टिहस्तः, कनिष्ठिकायुक्तबद्धमुष्टिहस्तः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाणि¦ पु॰ पण--इण् आयाभावः।

१ करे

२ कुलिके वृक्षे च(कुलेखाडा) अमरः

३ पण्यवीथ्यां

४ हट्टे च स्त्री॰उणा॰। करश्च मणिबन्धावध्यङ्गुलिपर्य्यन्तः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाणि¦ m. (-णिः) The hand. f. (-णिः) A place of sale, a shop, a market. E. पण् to be of price, &c. Una4di aff. इण्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाणिः [pāṇiḥ], [पण्-इण् आयाभावः, cf. Uṇ.4.132]

The hand; दानेन पाणिर्न तु कङ्कणेन (विभाति) Bh.2.71; often at the end of comp. in the sense of 'carrying in the hand'; as चक्र˚, खड्ग˚ &c.; पाणिं ग्रह् or पीड् 'to take the hand of, lead to the altar, marry'. पाणौ कृ to hold by the hand, marry; पाणौकरणम्' 'marriage'.

Ved. A hoof. -णिः f. A market. -Comp. -कच्छपिका f. A kind of मुद्रा (= कूर्ममुद्रा); Kālikā P. -कर्मन् m.

N. of Śiva.

one playing on a drum. -गत a. ready, present. -गृहीती 'espoused by the hand', a wife. -ग्रहः, -ग्रहणम्, -ग्राहः marrying, marriage; इति स्वसुर्भोजकुलप्रदीपः संपाद्य पाणिग्रहणं स राजा R.7.29;8.7; Ku.7.4. -ग्रहणिक, -ग्रहणीय a. matrimoinal, nuptial. (-यम्) a nuptial gift. -ग्रहीतृ m., -ग्राहः a bridegroom, husband; ध्याय- त्यनिष्टं यत्किंचित् पाणिग्राहस्य चेतसा Ms.9.21; बाल्ये पितुर्बशे तिष्ठेत् पाणिग्राहस्य यौवने 5.148.

घः a drummer; शिल्पिभिः पाणिघैः क्रुद्धः Bk.6.113.

a workman, handicraftsman; cf. P.III.2.55.

घातः a blow with the hand.

boxing.

a boxer. -चापल्यम् snapping the fingers.-जः a fingernail; तस्याः पाटलपाणिजाङ्कितमुरः Gīt.12. -तलम् the palm of the hand. -तालः (in music) a particular measure. -दाक्ष्यम् trickery (Mar. हातचलाखी); दीक्षा विपत्सु दिश दर्शय पाणिदाक्ष्यम् Bm.2.323. -धर्मः due form of marriage.

पल्लवः a sprout-like hand.

the fingers. -पात्र a. drinking by means of the hand; cf. पाणिः पात्रं पवित्रम् Bh.3.52. -पीडनम् marriage; पाणि- पीडनमहं दमयन्त्याः कामयेमहि महीमिहिकांशो N.5.99; पाणिपीडन- बिधेरनन्तरम् Ku.8.1; Māl.8.6. -प्रणयिनी a wife. -बन्धः 'union of the hands', marriage. -भुज् m. the sacred figtree. -मुक्तम् a missile thrown with the hand. -मुखाःm. (pl.) the manes. -रुह् m., -रुहः a finger-nail.

वादः clapping the hands together.

playing of a drum, a clapper; ... पाणिवादाश्च वैणिकाः Śiva B.31.21. -सर्ग्या a rope. -स्वनिक a. playing musical instruments with the hands.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाणि m. a place of sale , shop , market W.

पाणि m. (said to be fr. पण्)the hand RV. etc. etc. (often ifc. = holding in the -hhand e.g. असि-प्, holding a sword in the , -ssword in -hhand ; पाणिं-ग्रह्or णौ-कृ, to take the -hhand of a bride , marry ; निंदा, to give the -hhand in marriage)

पाणि m. a hoof. RV. ii , 31 , 2

पाणि m. N. of Sch. on the दश-रूपकCat. [Orig पल्नि; cf. Gk. ? ; Lat. palma ; Angl.Sax. folm ; Germ. fhlen ; Eng. feel.]

"https://sa.wiktionary.org/w/index.php?title=पाणि&oldid=500886" इत्यस्माद् प्रतिप्राप्तम्