पाणिनीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाणिनीयम्, त्रि, (पाणिनिना प्रोक्तं उपदिष्टं वा । पाणिनि + “वृद्धाच्छः ।” ४ । २ । ११४ । इति छः ।) पाणिनिना कृतं ग्रन्थादि । इति मुग्ध- बोधव्याकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाणिनीय¦ त्रि॰ पाणिनौ भक्तिरस्य छ।

१ पाणिनिभक्तियुक्तेतेन ज्ञातमुपज्ञातं वा छ।

२ पाणिनिना ज्ञाते

३ तेनीप-ज्ञाते च। पाणिनिना प्रोक्तम् अण्।

४ पाणिना प्रोक्तेत्रि॰
“अकृतव्यूहाः पाणिनीयाः” व्या॰ परिभाषा।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाणिनीय¦ mfn. (-यः-या-यं) Connected with or derived from Pa4n4ini, the grammarian, (as a scholar, a rule, &c.) E. पाणिनि the saint, and छ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाणिनीय [pāṇinīya], a. Relating to or composed by Pāṇini; पाणिनीयमिवालोकि धीरैस्तत्समराजिरम् Śi.19.75. -यः A follower of Pāṇini; अकृतव्यूहाः पाणिनीयाः. -यम् The grammar of Pāṇini.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाणिनीय mfn. relating to पाणिनि, written or composed by -P पाणिनिetc.

पाणिनीय m. a disciple or follower of -P पाणिनि(or Pa1n2. 4-3 , 99 Sch. )and his grammar , iv , 2 , 64 Sch.

पाणिनीय n. (with or sc. व्याकरण)the system or grammar of -P पाणिनि, iv , 2 , 66 ; 3 , 115 Sch. S3is3. Katha1s. Hcat.

"https://sa.wiktionary.org/w/index.php?title=पाणिनीय&oldid=289313" इत्यस्माद् प्रतिप्राप्तम्