पाणिनीयः धातुपाठः

विकिशब्दकोशः तः
(पाणिनीय धातुपाठ इत्यस्मात् पुनर्निर्दिष्टम्)

माहेश्वरसूत्राणि[सम्पाद्यताम्]

<poem>

  • अ इ उ ण् ॥१॥
  • ऋ लृ क् ॥२॥
  • एओङ् ॥३॥
  • ऐऔच् ॥४॥
  • हयवरट् ॥५॥
  • लण् ॥६॥
  • ञमङणनम् ॥७॥
  • झभञ् ॥८॥
  • घढधष् ॥९॥
  • जबगडदश् ॥१०॥
  • खफछठथचटतव् ॥११॥
  • कपय् ॥१३२॥
  • शषसर् ॥१३॥
  • हल् ॥१४॥

इति माहेश्वरसूत्राणि। अणादीसंज्ञार्थानि। तेषामन्त्या इतः। लण् मध्ये अकारश्च। हकारादिषु अकार उच्चारणार्थः। वृद्धिरादैच्।1-1-1 हलन्त्यम् १, १।३।३ उपदेशेऽन्त्यं हलित्स्यात्। उपदेश आद्योच्चारणम्। सूत्रेष्वदृष्टं पदं सूत्रान्तरादनुवर्तनीयं सर्वत्र॥ आदिरन्त्येन सहेता ४, १।१।७० अन्त्येनेता सहति आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् यथाणिति अ इ उ वर्णानां संज्ञा। एवमच् हल् अलित्यादयः॥ उपदेशेऽजनुनासिक इत् २८, १।३।२ उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात्। प्रतिज्ञानुनासिक्याः पाणिनीयाः। लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा॥ऊकालोऽज्झ्रस्वदीर्घप्लुतः ५, १।२।२७ उश्च ऊश्च ऊ३श्च वः; वां कालो यस्य सोऽच् क्रमाद् ह्रस्वदीर्घप्लुतसंज्ञः स्यात्। स प्रत्येकमुदात्तादि भेदेन त्रिधा। उच्चैरुदात्तः ताल्वादिषु सभागेषु स्थानेषूर्ध्वभागे निष्पन्नोऽजुदात्तसंज्ञः स्यात् । आ ये ॥

"https://sa.wiktionary.org/w/index.php?title=पाणिनीयः_धातुपाठः&oldid=507897" इत्यस्माद् प्रतिप्राप्तम्