पाणिपात्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाणिपात्र/ पाणि--पात्र mfn. the -hhand as a drinking-vessel A1run2Up.

पाणिपात्र/ पाणि--पात्र mfn. drinking out of the -hhand Bhartr2.

"https://sa.wiktionary.org/w/index.php?title=पाणिपात्र&oldid=289364" इत्यस्माद् प्रतिप्राप्तम्