पाण्डुपुत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाण्डुपुत्र¦ m. (-त्त्रः) Either of the Pa4n4dava princes. E. पाण्डु, and पुत्त्र son; also similar compounds, as पाण्डुनन्दन, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाण्डुपुत्र/ पाण्डु--पुत्र m. a son of पाण्डु, any one of the पाण्डवprinces MBh.

"https://sa.wiktionary.org/w/index.php?title=पाण्डुपुत्र&oldid=289957" इत्यस्माद् प्रतिप्राप्तम्