पातः

विकिशब्दकोशः तः

पातः

संस्कृतभाषा[सम्पाद्यताम्]

  • पतनं, अवपातः, च्युतिः, स्वरः, कलः, स्वनः, निःस्वनः, निर्ह्रादः, विरावः, क्वणः, विरिब्धः, छन्दः।

अर्थः[सम्पाद्यताम्]

  • पातः नाम स्वरसंकमः, स्वरावरोहः।

आङ्ग्लभाषाः[सम्पाद्यताम्]

  • पतनम् - Cadence.
  • पातः - Fall, State of Sinking.
  • स्वरः - Modulation of the Voice, Tone.

अनुवादाः[सम्पाद्यताम्]

  • तेलुगु - అవరోహనము.
  • हिन्दी - अलाप, अरोह-अवरोह, उतार, ढाल, ताल, धुन.

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातः, पुं, (पत + घञ् ।) पतनम् । (यथा, महाभारते । ३ । १३३ । २६ । “वडवे इव संयुक्ते श्येनपाते दिवौकसाम् । कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम् ॥”) त्राते, त्रि । इति मेदिनी ॥ (पातयति चन्द्र- सूर्य्यौ छादयतीति । पत + णिच् + अच् ।) राहुः । यथा, -- “ताडितः खदहनैर्द्दिनसङ्ख्यः षट्कषट्कशरहृत्फलमांशाः । स्वं ध्रुवे कुमुदिनीपतिपातो राहुमाहुरिह केऽपि तदेव ॥” इति सिद्धान्तशिरोमणिः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातः [pātḥ], [पत्-घञ्]

Flying, flight.

Alighting, descending, descent.

Falling down, fall, downfall (fig. also); द्रुम˚, गृह˚; &c. चरणपातः 'falling down at the feet'; तस्याभवत् क्षणशुचः परितोषलाभः कक्षाग्निलङ्घिततरोरिव वृष्टि- पातः R.11.92; पातोत्पातौ 'rise and fall.'

Destruction, dissolution, ruin; आसीनमासन्नशरीरपातस्त्रियम्बकं संयमिनं ददर्श Ku.3.44.

A blow, stroke; as in खड्गपातः.

Shedding, discharging, emitting; असृक्पातैः Ms.8.44.

A cast, throw, shot; कुरुष्व तावत् करभोरु पश्चान्मार्गे मृगप्रेक्षिणि दृष्टिपातम् R.13.18.

An attack, inroad.

Happening, coming to pass, occurrence.

A failing, defect.

An epithet of Rāhu; दक्षिणोत्तरतो$प्येवं पातु राहुः स्वरंहसा । विक्षिपत्येष विक्षेपं चन्द्रादीनामपक्रमात् ॥ Sūrya S.

(In astr.) An inauspicious or malignant position or aspect.

The node in a planet's orbit.

Application (of ointment, of a knife &c.).

"https://sa.wiktionary.org/w/index.php?title=पातः&oldid=506807" इत्यस्माद् प्रतिप्राप्तम्