पातञ्जल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातञ्जलम्, क्ली, (पतञ्जलिना स्वनामविश्रुतमह- र्षिणा प्रणीतं प्रोक्तं वा इति अण् ।) पतञ्जलि- मुनिप्रणीतपादचतुष्ठयात्मकयोगकाण्डनिरूपक- दर्शनशास्त्रविशेषः ॥ तत्र प्रथमे पादे अथ योगानुशासनमिति योगशास्त्रारम्भे प्रतिज्ञां विधाय योगश्चित्तवृत्तिनिरोध इत्यादिना योग- लक्षणमभिधाय समाधिं सप्रपञ्चं निरदिक्षद्भग- वान् पतञ्जलिः ॥ १ ॥ द्बितीये तपःस्वाध्याये- श्वरप्रणिधानानि क्रियायोग इत्यादिना व्युत्थित- चित्तस्य क्रियायोगं यमादीनि पञ्च बहिरङ्गानि साधनानि ॥ २ ॥ तृतीये । देशबन्धश्चित्तस्य धार- णेत्यादिना धारणाध्यानसमाधित्रयमन्तरङ्गं संयमपदवाच्यं तत्रावान्तरफलं विभूतिजातम् ॥ ३ ॥ चतुर्थे जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धय इत्यादिना सिद्धिप्रपञ्चनपुरःसरं परमं प्रयो- जनं कैवल्यम् ॥ ४ ॥ प्रधानादीनि पञ्चविंशति- तत्त्वानि साङ्ख्योक्तान्येवात्रापि । षड्विंशस्तु परमेश्वरोऽधिकः । इति सर्व्वदशनसंग्रहः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातञ्जल¦ न॰ पतञ्जलिना प्रोक्तम् अण्।

१ पाणिनिसूत्रवार्त्तिकव्याख्यानरूपे
“अथ शब्दानुशासनम्” इत्यादिकेनहाभाष्ये,
“पातञ्जले महाभाष्ये कृतभूरिपरिश्रमः” [Page4299-b+ 38] शेखरः।
“अथ योगानुशासनम्” इत्यादिके

२ योगशास्त्रेच। पतञ्जलिशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातञ्जल¦ f. (-ली) Composed by Patanjali “पातञ्जले महाभाष्ये कृत भूरि परिश्रमः” Nagogibhatta. n. (लं) The Yoga system of philosophy. (It is an open question whether the author of the Maha4- bha4sya was identical with this Patanjali.) E. पतञ्जलि the sage by whom it was first taught, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातञ्जल [pātañjala], a. (-ली f.) Composed by Patañjali; पातञ्जले महाभाष्ये कृतभूरिपरिश्रमः Paribhāṣenduśekhara. -लम् The Yoga system of philosophy taught by Patañjali. (It is generally believed that Patañjali, the author of the Mahābhāṣya, is the same as the author of the Yoga system; but it is a dubious point.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातञ्जल mf( ई)n. composed by पतञ्जलि

पातञ्जल m. a follower of the योगsystem of -P पतञ्जलिCat.

पातञ्जल n. the -YYoga -ssystem of -P पतञ्जलिib. , (also 621803 लीयn. )

पातञ्जल n. the महा-भाष्यof -P पतञ्जलिib.

"https://sa.wiktionary.org/w/index.php?title=पातञ्जल&oldid=290438" इत्यस्माद् प्रतिप्राप्तम्