पातन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातनम्, क्ली, (पत + णिच् + भावे ल्युट् ।) अधो नयनम् । यथा “ऊर्द्ध्वाधस्तिर्य्यक्पातनादिभी रसस्य नानाविधा शुद्धिरुक्ता ।” इति रत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातन¦ त्रि॰ पातयति पाति--ल्यु।

१ पतनकारके स्त्रियां गौरा॰ङीष्। भावे ल्युट्।

२ अधोनयने न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातन¦ n. (-नं) Bringing down, causing to fall.
2. Lowering, humbling,
3. Felling, knocking down.
4. Nodding, (as in sleep.)
5. Causing an abortion, as गर्भस्य पातनम्।
6. Beating, as in दण्डस्य पातनम् &c. E. पत् to fall in the causal form, aff. ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातन [pātana], a. [पत्-णिच् ल्यु ल्युट् वा] Felling, cutting down.

नम् Causing to fall down, bringing or throwing down, knocking down.

Throwing, casting.

Humbling, lowering.

Removing.

N. of a particular process to which minerals (esp. quicksilver) are subjected. N. B. पातनम् may have different meanings according to the noun with which it is used; e. g. दण़्डस्य पातनम् 'causing the rod to fall', i. e. chastising; गर्भस्य पातनम्' causing the fœtus to fall', causing an abortion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातन mf( ई)n. (fr. Caus. ) causing to fall , felling , laying low , striking off or down (with gen. or ifc. ) MBh. Hariv. Ma1rkP.

पातन n. the act of causing to fall etc.

पातन n. lowering , humbling W.

पातन n. the act of casting (as dice or a glance of the eyes) Katha1s. (See. अक्ष-)

पातन n. (with दण्डस्य)causing the rod to fall , chastising , punishing Mn.

पातन n. (with गर्भस्य)causing the fall of the fetus or abortion Ya1jn5.

पातन n. (with जलौकसाम्)application of leeches Sus3r.

पातन n. removing , bringing away ib.

पातन n. causing to fall asunder , dividing S3am2k.

पातन n. N. of a partic. process to which minerals ( esp. quicksilver) are subjected Sarvad.

"https://sa.wiktionary.org/w/index.php?title=पातन&oldid=290492" इत्यस्माद् प्रतिप्राप्तम्