सामग्री पर जाएँ

पाता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाता, [ऋ] त्रि, (पाति रक्षतीति । पा रक्षणे + तृच् ।) रक्षिता । यथा, -- “संहारकर्त्तुः संहर्त्ता पातुः पाता परात्परः । ममाज्ञयायं संहर्त्ता नाम्ना तेन हरः स्मृतः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ६ अध्यायः ॥ गन्धपत्रः । इति शब्दचन्द्रिका ॥ वायुइ इति भाषा ॥

"https://sa.wiktionary.org/w/index.php?title=पाता&oldid=148076" इत्यस्माद् प्रतिप्राप्तम्