पातिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातिकः, पुं, (पातः पतनं जले निमज्जनोन्मज्जन- मेवास्त्यस्येति । पात + ठन् ।) शिशुमारः । इति शब्दमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातिक¦ पुंस्त्री॰ पातः पतनं जलमज्जनं प्रयोजनमस्य पातेसाघु वा ठक्। शिशुमारे जलजन्तुभेदे शब्दमाला स्त्रियां-जातित्वात् ङीप्। [Page4300-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातिक¦ m. (-कः) The Gangetic porpoise. E. पात trembling, falling,

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातिकः [pātikḥ], The Gangetic porpoise.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातिक m. Delphinus Gangeticus L.

"https://sa.wiktionary.org/w/index.php?title=पातिक&oldid=290661" इत्यस्माद् प्रतिप्राप्तम्