पातृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाता, [ऋ] त्रि, (पाति रक्षतीति । पा रक्षणे + तृच् ।) रक्षिता । यथा, -- “संहारकर्त्तुः संहर्त्ता पातुः पाता परात्परः । ममाज्ञयायं संहर्त्ता नाम्ना तेन हरः स्मृतः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ६ अध्यायः ॥ गन्धपत्रः । इति शब्दचन्द्रिका ॥ वायुइ इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातृ¦ त्रि॰ पाति रक्षति पिबति वा पा--तृच्।

१ रक्षके

२ पा-यिनि च त्रि॰ स्त्रियां ङीप्।

३ गन्धपत्रे

४ तृणभेदेपु॰ हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातृ¦ mfn. (-ता-त्री-तृ) Who or what protects or nourishes. m. (-ता) A plant, (Ocymum pilosum.) E. पा to nourish, तृच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातृ (with gen. ; पातृwith acc. ; unaccented with gen. or ifc. ) , one who drinks , a drinker RV. etc. etc.

पातृ mfn. defending , a defender or protector (with gen. , acc. or ifc. ) RV. etc. etc.

पातृ m. (for 1. 2. See. under 1. and 3. पा)a species of Ocimum L.

"https://sa.wiktionary.org/w/index.php?title=पातृ&oldid=290710" इत्यस्माद् प्रतिप्राप्तम्