पात्रता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पात्रता¦ f. (-ता) The quality or property of a preservative from sin. E. पात, and तल् aff.; also with त्व, पातत्वं। [Page441-b+ 60]

पात्रता¦ f. (-ता)
1. Capacity, fitness.
2. Appropriate state or circums- tance.
3. The property or capacity of a cup or vessel.
4. Dignity, honor. E. पात्र capable, and तल् aff. of the abstract, quality; also with त्व aff., पात्रत्वं।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पात्रता [pātratā] पात्रत्वम् [pātratvam], पात्रत्वम् 1 Capacity, worthiness.

Dignity, honour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पात्रता/ पात्र--ता f. the being a vessel or receptacle for( gen. or comp. ) Ka1v. Ra1jat. (with शीतो-ष्णयोः, endurance of heat and cold Subh. )

पात्रता/ पात्र--ता f. =next Ya1jn5. Hit.

"https://sa.wiktionary.org/w/index.php?title=पात्रता&oldid=290812" इत्यस्माद् प्रतिप्राप्तम्