पात्री

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पात्री, स्त्री, (पा + ष्ट्रन् । षित्वात् ङीप् ।) पात्रम् । इति त्रिलिङ्गसंग्रहे अमरः । ३ । ५ । ४२ ॥ (यथा, पाद्मे सृष्टिखण्डे तडागविधिप्रकरणे । “पात्रीमादाय सौवर्णीं पञ्चरत्नसमन्विताम् । तत्र निःक्षिप्य मकरं मत्स्यादींश्चैव सर्व्वशः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पात्री f. See. 1. पात्री.

पात्री f. (of पात्र)a vessel , plate , dish , pot Br. Gr2S3rS. MBh. etc.

पात्री f. a small or portable furnace W.

पात्री f. N. of दुर्गाMBh.

पात्री ind. in comp. for त्र

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पात्री स्त्री.
(चावल आदि) अन्नों को रखने का पात्र; [अथा यदि पात्र्यां निर्वपेत्], भा.श्रौ.सू. 1.19.14; चि.भा.से. ः एक मिट्टी का बर्तन, जिसमें पुरोडाश के लिए लोई तैयार की जाती है, आप.श्रौ.सू. 1.24.1;-निर्णेजन-पात्र को साफ करने के लिए (अभिप्रेत) जल, आप.श्रौ.सू. 1.25.14।

"https://sa.wiktionary.org/w/index.php?title=पात्री&oldid=479224" इत्यस्माद् प्रतिप्राप्तम्