पाथस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाथः, [स्] क्ली, (पाति रक्षति जीवानिति । पा + “उदके थुट् च ।” उणां । ४ । २०४ । इति असुन् थुट् च । “पातेरेवोदके वाच्येऽसुन् तस्य थुडागम इत्युज्ज्वलदत्तः ।) जलम् । इत्य- मरः ॥ (यथा, काशीखण्डे । २९ । ४९ । “खरसन्तापशमनी खनिः पीयूषपाथसाम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाथस्¦ न॰ पाति रक्षति, पीयते वा पा--पाने रक्षणे बाअसुन् थुक् च।

१ जले

२ अन्ने च उज्ज्वलद॰ अन्नभो-जने हि देहरक्षा

३ आकाशे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाथस्¦ n. (-थः)
1. Water.
2. Food.
3. Air.
4. Sky. E. पा to drink, Una4di aff. असुन, and थुक् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाथस् [pāthas], n. [पा-असुन् थुक् च]

Water; हरन्तां संतापं कमपि मरुदुल्लासलहरीछटाश्चञ्चत्पाथः कणसरणयो दिव्यसरितः G.L.26; Mv. 6.12.

Air, wind.

Food.

The sky.

Comp. जम् a lotus.

a conch. -दः, -धरः a cloud. -धिः, -निधिः, -पतिः the ocean; N.13.2; पाथोधिमध्ये पतितः पतङ्गः Rām. Ch.6.7; पाथोधिर्जलधिः पयोधिरुदधिर्वारांनिधिर्वारिधिः Śabda Ch.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाथस् n. a spot , place RV. AV. Br. S3rS.

पाथस् n. food Nir. viii , 17 air ib. vi , 7

पाथस् n. water Ka1v. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=पाथस्&oldid=291094" इत्यस्माद् प्रतिप्राप्तम्