सामग्री पर जाएँ

पाथोधि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाथोधिः, पुं, (पाथांसि धीयन्तेऽत्र । धा + कि ।) समुद्रः । इति त्रिकाण्डशेषः ॥ (यथा, राज- तरङ्गिण्याम् । ३ । ६८ । “वशीकृतेयं पृथिवी कृत्स्ना भवदनुग्रहात् । जेतुं द्वीपान् कथ्यतान्तु युक्तिः पाथोधिलङ्घने ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाथोधि¦ पु॰ पाथो धीयतेऽत्र धा--आधारे कि उप॰ स॰। जलधौ समुद्रे त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाथोधि¦ m. (-धिः) The ocean. E. पाथस् water, and घा to have, aff. कि।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाथोधि/ पाथो--धि m. " -wwater-receptacle " , the sea ib.

"https://sa.wiktionary.org/w/index.php?title=पाथोधि&oldid=291178" इत्यस्माद् प्रतिप्राप्तम्