पादः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादः, पुं, (पद + करणे घञ् ।) पद्यते गम्यते अनेन । पा इति भाषा । स तु गर्भस्थबालकस्य मासद्वयेन भवति । यथा, -- “मासेन तु शिरो द्वाभ्यां बाह्वङ्घ्य्राद्यङ्गविग्रहः ॥” इति भागवतीयतृतीयस्कन्धः ॥ अस्य शुभलक्षणं यथा, -- “अस्वेदनौ मृदुतलौ कमलोदराभौ श्लिष्टाङ्गुली रुचिरताम्रनखौ सुपार्ष्णी । उष्णौ शिराविरहितौ च निगूढगुल्फौ कूर्म्मोन्नतौ च चरणौ मनुजेश्वरस्य ॥” अशुभलक्षणञ्च यथा, -- “सूर्पाकारविरूक्षपाण्डुरनखौ वक्रौ शिरा- सन्ततौ संशुष्को विरलाङ्गुली च चरणौ दारिद्र- दुःखप्रदौ ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादः [pādḥ], [पद्यते गम्यते$नेन करणे कर्मणि वा घञ्]

The foot (whether of men or animals); तयोर्जगृहतुः पादान् R.1.57; पादयोर्निपत्य, पादपतित &c. (The word पाद at the end of comp. is changed to पाद् after सु and numerals; i. e. सुपाद्, द्विपाद्, त्रिपाद् &c.; and also when the first member is used as a standard of comparison, but is a word other than हस्ति &c.; see P.V.4.138-14; e. g. व्याघ्रपाद्. The nom. pl. of पाद is often added to names of persons or titles of address to show great respect or veneration; मृष्यन्तु लवस्य बालिशतां तातपादाः U.6; जीवत्सु तातपादेषु 1.19; देवपादानां नास्माभिः प्रयोजनम् Pt.1; so एवमाराध्यपादा आज्ञापयन्ति Prab.1; so कुमारिलपादाः &c.

A ray of light; बालस्यापि रवेः पादाः पतन्त्युपरि भूभृताम् Pt.1.328; Śi.9.34; R.16.53 (where the word has sense 1 also).

The foot or leg of an inanimate object, as of a bed-stead; चतुष्पदी हि निःश्रेणी ब्रह्मण्येव प्रतिष्ठिता Mb.12.2.4.

The foot or root of a tree; as in पादप.

The foot of a mountain, a hill at the foot of a mountain (पादाः प्रत्यन्तपर्वताः); रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णाम् Me.19; Ś.6.17.

A quarter, fourth part; as in सपादो रूपकः 'one and one fourth rupee'; Ms.8.241; Y.2.174; कार्षापणे दीयमाने पादो$पि दत्तो भवति ŚB. on MS.6.7.2.

The fourth part of a stanza, a line.

The fourth part of a chapter or book, as of the Adhyāyas of Pāṇini, or of the Brahma-sūtras.

A part in general.

A column, pillar; सहस्रपादं प्रासादं......अधिरोहन्मया दृष्टः Mb.5.143.3.

A foot as a measure equal to twelve Aṅgulis.

The quadrant of a circle.

The foot-hole or bottom of a water-skin; इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम् । तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् ॥ Ms.2.99.

A wheel; गिरिकूबरपादाक्षं शुभवेणु त्रिवेणुमत् Mb.3.175.4; Ki.12 21.

A golden coin (weighing one tola); स ह गवां सहस्रमव- रुरोध दश दश पादा एकैकस्याः शृङ्गयोराबद्धा बभुवुः Bṛi. Up.3.1.1.-Comp. -अग्रम् the point or extremity of the foot; पादाग्रस्थितया मुहुः स्तनभरेणानीतया नम्रताम् Ratn.1.1. -अङ्कः a foot-mark. -अङ्गदम्, -दी an ornament for the foot, an anklet. -अङ्गुलिः, -ली f. a toe. -अङ्गुष्ठः the great toe.-अङ्गुष्ठिका a ring worn on the great toe. -अन्तः the point or extremity of the feet. -अन्तरम् the interval of a step, distance of a foot. (-रे) ind.

after the interval of a step.

close or near to. -अन्तिकम् ind. near to, towards any one. -अम्बु n. butter-milk containing a fourth part of water. -अम्भस् n. water in which the feet (of revered persons) have been washed. -अरविन्दम्, -कमलम्, -पङ्कजम्, -पद्मम् a lotus-like foot. -अर्घ्यम् a gift to a Brāhmāṇa or a venerable person.

अर्धम् half a quarter, an eighth; पादं पशुश्च योषिच्च पादार्धं रिक्तकः पुमान् Ms.8.44.

half a line of a stanza.-अलिन्दी a boat. -अवनामः bowing to a person's feet; इति कृतवचनायाः कश्चिदभ्येत्य बिभ्यद्गलितनयनवारेर्याति पादावनामम् Śi.11.35. -अवनेजः washing another's feet; विभ्व्यस्तवा- मृतकथोदवहास्त्रिलोक्याः पादावनेजसरितः शमलानि हन्तुम् Bhāg. 11.6.19.

अवसेचनम् washing the feet.

the water used for washing the feet; दूरात् पादावसेचनम् Ms. 4.151. -अष्ठीलः the ankle; मर्मस्वभ्यवधीत् क्रुद्धः पादाष्ठालैः सुदारुणैः Mb.1.8.24. -आघातः a kick. -आनत a. prostrate, fallen at the feet of; कयासि कामिन् सुरतापराधात् पादानतः कोपनयावधूतः Ku.3.8.

आवर्तः a wheel worked by the feet for raising up water from a well.

a square foot. -आसनम् a foot-stool. -आस्फालनम् trampling or motion of the feet, floundering. -आहतः a. kicked. -आहति f.

treading or trampling.

a kick.

उदकम्, जलम् water for washing the feet.

water in which the feet of sacred and revered persons are washed, and which is thus considered holy; विष्णु- पादोदकं तीर्थं जठरे धारयाम्यहम्. -उदरः a serpent; यथा पादो- दरस्त्वचा विनिर्मुच्यते Praśna. Up.5.5. -उद्धूतम् stamping the feet. -कटकः, -कम्, -कीलिका an anklet.-कृच्छ्रम् a vow in which taking of meals and observing a fast are done on alternate days; Y.

क्षेपः a footstep.

a kick with the foot. -गण्डीरः a morbid swelling of the legs and feet. -ग्रन्थिः the ankle. -ग्रहणम् seizing or clasping the feet (as a mark of respectful salutation); अकारयत् कारयितव्यदक्षा क्रमेण पादग्रहणं सतीनाम् Ku.7.27.

चतुरः, चत्वरः a slanderer.

a goat.

the fig-tree.

a sand-bank.

hail. -चापल्यम् shuffling of the feet. -चारः going on foot, walking; यदि च विहरेत् पादचारेण गौरी Me.62 'if Gaurī should walk on foot'; R.11.1

the daily position of the planets. -चारिन् a.

walking or going on foot.

fighting on foot. (-m.)

a pedestrian.

a foot-soldier.-च्छेदनम् cutting off a foot; पादेन प्रहरन् कोपात् पादच्छेदन- मर्हति Ms.8.28. -जः a sūdra; पादजोच्छिष्टकांस्यं यत्...... विशुद्धेद् दशभिस्तु तत् Mb.12.35.31.

जलम् butter-milk mixed with one fourth of water.

water for the feet.-जाहम् the tarsus. -तलम् the sole of the foot. -त्रः, -त्रा, -त्राणम् a boot or shoe. -दारी, -दारिका a chap in the feet, chilblain. -दाहः a burning sensation in the feet. -धावनिका sand used for rubbing the feet.-नालिका an anklet. -निकेतः a foot-stool. -न्यासः movement of the feet; पादन्यासो लयमनुगतः M.2.9.

पः a tree; निरस्तपादपे देशे एरण्डो$पि द्रुमायते H.1.67; अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णम् Ś.5.7.

a foot-stool. (-पा) a shoe. ˚खण्डः, -ण्डम् a grove of trees. ˚रुहा a climbing plant.-पद्धतिः f. a track. -परिचारकः a humble servant.-पालिका an anklet.

पाशः a foot-rope for cattle.

an anklet of small bells &c.

(शिकः, शी) a fetter; हस्तिपक-पादपाशिक-सैमिक-वनचर-पारिकर्मिकसखः Kau. A.

a mat.

a creeper. -पीठः, -ठम् a foot-stool; चूडामणिभि- रुद्घृष्टपादपीठं महीक्षिताम् R.17.28; Ku.3.11.

पीठिका a vulgar trade (as that of a barber).

white stone.

पूरणम् filling out a line; P.VI.1.134.

an expletive; तु पादपूरणे भेदे समुच्चये$वधारणे Viśva. -प्रक्षालनम् washing the feet; पादप्रक्षालने वज्री Subhāṣ. -प्रणामः prostration (at the feet). -प्रतिष्ठानम् a foot-stool.-प्रधारणम् a shoe. -प्रसारणम् stretching out the feet.-प्रहारः a kick. -बद्ध a. consisting of verses (as a metre).

बन्धनम् a chain, fetter.

a stock of cattle. -भटः a foot soldier. -भागः a quarter. -मुद्रा a footprint. ˚पङ्क्तिः a track, trail.

मूलम् the tarsus.

the sole of the foot.

the heel.

the foot of a mountain.

a polite way of speaking of a person; देवपादमूलमागताहम् K.8. -यमकः paronomasia within the Pādas.

रक्षः a shoe.

a foot-guard; (pl.) armed men protecting the feet of an elephant in battle; शिरांसि पादरक्षाणां बीजवत् प्रवपन् मुहुः Mb.3.271.1.

रक्षणम् a cover for the feet.

a leather boot or shoe. -रजस् n. the dust of the feet. -रज्जुः f. a tether for the foot of an elephant. -रथी a shoe, boot. -रोहः, -रोहणः the (Indian) fig-tree. -लग्नः a. lying at a person's feet.-लेपः an unguent for the feet. -वन्दनम् saluting the feet. -वल्मीकः elephantiasis. -विरजस् f. a shoe, boot. (-m.) a god. -वेष्टनिकः, -कम् a stocking. -शाखा a toe. -शैलः a hill at the foot of a mountain. -शोथः swelling of the foot; अन्योन्योपद्रवकृतः शोथः पादसमुत्थितः । पुरुषं हन्ति नारीं तु मुखजो गुह्यजो ह्ययम् ॥ Mādhava. -शौचम् cleaning the feet by washing, washing the feet; पादशौचेन गोविन्दः (तृप्तः) Pt.1.172. -संहिता the junction of words in a quarter of a stanza.

सेवनम्, सेवा showing respect by touching the feet.

service.-स्तम्भः a supporting beam, pillar, post. -स्फोटः 'cracking of the feet', chilblain. -हत a. kicked. -हर्षः numbness of the feet after pressure upon the crural nerves; हृष्यतः चरणौ यस्य भवतश्च प्रसुप्तवत् । पादहर्षः सः विज्ञेयः कफवातप्रकोपजः ॥ Suśruta. -हीनजलम् Water with a portion boiled, -हीनात् ind.

without division or transition

all at once.

"https://sa.wiktionary.org/w/index.php?title=पादः&oldid=291222" इत्यस्माद् प्रतिप्राप्तम्