पादग्रहणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादग्रहणम्, क्ली, (पादयोर्ग्रहणम् इति । ग्रह + भावे ल्युट् ।) अभिवादनम् । पादस्पर्शपूर्ब्बक- प्रणामः । इत्यमरः ॥ तन्निषेधो यथा, “समि- द्वार्य्युदकुम्भपुष्पान्नहस्तो नाभिवादयेत् यच्चा- प्येवं युक्तम् ।” इति बौधायनः ॥ “जपयज्ञजलस्थञ्च समित्पुष्पकुशानलान् । दन्तकाष्ठञ्च भक्ष्यञ्च वहन्तं नाभिवादयेत् ॥” इति लघुहारीतः ॥ न पुष्पाक्षतपाणिर्नाशुचिर्न जपन् न देवपितृ- कार्य्यं कुर्व्वन् । अभिवादयेदित्यनुवृत्तौ शङ्ख- लिखितौ ॥ * ॥ तद्विधिः । “लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा । आददीत यतो ज्ञानं तं पूर्ब्बमभिवादयेत् ॥ ऊर्द्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति । प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥” * ॥ तत्प्रकारः । “अभिवादात् परं विप्रो ज्यायांसमभिवादयन् । असौ नामाहमस्मीति स्वं नाम परिकीर्त्तयेत् ॥ नामधेयस्य ये केचिदभिवादं न जानते । तान् प्राज्ञोऽहमिति ब्रूयात् स्त्रियः सर्व्वास्तथैव च ॥ भोः शब्दं कीर्त्तयेदन्ते स्वस्य नाम्नोऽभिवादने । नाम्नां स्वरूपभावो हि भो भाव ऋषिभिः स्मृतः ॥” इति मनुः । २ । १२२ -- १२४ ॥

"https://sa.wiktionary.org/w/index.php?title=पादग्रहणम्&oldid=148143" इत्यस्माद् प्रतिप्राप्तम्