सामग्री पर जाएँ

पादत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादत्र¦ त्रि॰ पादौ त्रायते त्रै--क।

१ पादरक्षके

२ पादुकायाम्स्त्री।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादत्र/ पाद--त्र m. or n. " foot-covering " , a shoe Ra1jat. (See. अप-पादत्र)

"https://sa.wiktionary.org/w/index.php?title=पादत्र&oldid=291379" इत्यस्माद् प्रतिप्राप्तम्