पादत्राणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादत्राणम्, क्ली, (पादयोस्त्राणं यस्मात् ।) पादुका इति जटाधरः ॥ (यथा, सुश्रुते चिकित्सित- स्थाने ११ अध्याये । “अधनस्त्वबान्धवो वा पाद- त्राणातपत्रविरहितो भैक्ष्याशी ग्रामैकरात्रा- नुवासी मुनिरिर्व संयतात्मा योजनशतमधिकं वा गच्छेत् ॥” शीतऋतूपचारेऽस्य व्यवहारो यथा, -- “उष्णत्वभावैर्लघुभिः प्रावृतः शयनम्भजेत् । युक्त्यार्ककिरणान् स्वेदं पादत्राणञ्च सर्व्वदा ॥”)

"https://sa.wiktionary.org/w/index.php?title=पादत्राणम्&oldid=148151" इत्यस्माद् प्रतिप्राप्तम्