पादरक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादरक्ष¦ त्रि॰ पादं रक्षति रक्ष--अण् उप॰ स॰।

१ चररक्षके पादुकादौ

२ रथचरणरूपचक्ररक्षके च भा॰{??}

६५ अ॰। ल्यु। पादरक्षण तत्रार्थे त्रि॰ भावे ल्युट्।

६ व॰।

३ पादस्य रक्षणे न॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादरक्ष/ पाद--रक्ष m. " -ffoot-guard "

पादरक्ष/ पाद--रक्ष m. pl. armed men who run by the side of an elephant in battle to protect its feet MBh. Hariv.

"https://sa.wiktionary.org/w/index.php?title=पादरक्ष&oldid=291682" इत्यस्माद् प्रतिप्राप्तम्