पादशोथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादशोथः, पुं, (पादोद्भवः शोथः । शाकपार्थि- वादिवत् समासः ।) पादगतशोफः । यथा, -- “अनन्योपद्रवकृतः शोथः पादसमुत्थितः । पुरुषं हन्ति नारीन्तु मुखजो गुह्यजो द्वयम् ॥” इति माधवकरः ॥ (यथा च हारीते चिकित्सितस्थाने २६ अः ॥ “शोथो भवेच्च विकलेन्द्रियरोममार्गः क्षीणे बले वपुषि चाम्लकटूष्णसेवया । शैत्यात्तथा विशदपिच्छलसेवनेन रूक्षाभिघातपतनेन च धारणाद्वा ॥ आमाशये गतिरतोऽपि नरस्य यस्य अन्ते प्रधावति ततोऽपि च दोष एषः । करोति पाणिचरणे च पृथक् प्रसूतो द्वन्द्वेन वा भवति शोथविकारचारः ॥ नरस्य चान्तःप्रभवाश्च शोथाः साध्या भवेयुर्विनता मुखेषु । असाध्यकाः सर्व्वशरीरगाश्च पादे स्त्रिया वा वदने नरस्य ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादशोथ¦ पु॰ पादजातः शोथः शा॰ त॰। पादजाते शोथेरोगभेदे
“अन्योन्योपद्रवकृतः शोथः पादसमुत्थितः। पुरुषं हन्ति नारीन्तु मुखजो गुह्यजो ह्ययम्” माघवः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादशोथ¦ m. (-थः) Swelling of the feet, gout. E. पाद, and शोथ a swelling.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादशोथ/ पाद--शोथ m. " feet-swelling " , gout W.

"https://sa.wiktionary.org/w/index.php?title=पादशोथ&oldid=291850" इत्यस्माद् प्रतिप्राप्तम्