पादिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादिक¦ त्रि॰ पादेन चतुर्थांशेन जीवति वेतना॰ ठक्।

१ चतुर्थांशवृत्तियुते। पादः परिमाणमस्य निष्का॰ ठक्।

२ पादपरिमाणे मनुः



१ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादिक¦ mfn. (-कः-की-कं) Fourth, a fourth. E. पाद a quarter, and ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादिक [pādika], a. (-की f.)

Amounting to a quarter or fourth; पादिकं शतम्, 25 per cent.

Lasting for a quarter of the time; Ms 3.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादिक mf( ई)n. lasting for a quarter of the time Mn. iii , 1

पादिक mf( ई)n. amounting to + (n. with शत, 25 percent MBh. ; with or sc. अहर्, daily wages Pat. )

पादिक mf( ई)n. versed in or studying the पद-पथg. उक्था-दिKa1s3.

"https://sa.wiktionary.org/w/index.php?title=पादिक&oldid=292249" इत्यस्माद् प्रतिप्राप्तम्