पादुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादुकः, त्रि, (पद्यते गच्छतीति । पद + “लष- पतपदेति ।” ३ । २ । १५४ । इति उकञ् ।) गमनशीलः । पदधातोः कर्त्तरि ञुक्प्रत्यय- निष्पन्नः । इति मुग्धबोधव्याकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादुक¦ त्रि॰ पद--उकञ्।

१ गमनशीले पादू + स्वार्थे क
“के-ऽणः” पा॰ ह्रस्वः। चर्भमयपादत्राणे स्त्री अमरः। तस्या उत्पत्तिकथा आतपत्रशब्दे

६४

९ पृ॰ दृश्या तत्रचानुशासनिकपर्वाध्यायसंख्या

९२

९३ स्थाने

९५

९६ संख्याज्ञेया।
“वर्षातपादिके छत्री दण्डी रात्र्यटवीषु च। शरीरत्राणकामो वै सोपानत्कः शदा व्रजेत्” ज्यो॰ त॰
“पादप्रधारणं वृष्यमोजस्यं चक्षुषो हितम्। सुखप्रचार-मायुष्यं बल्यं पादरुजापहम्”। तस्या अधारणे दोषायथा
“पादाभ्याममुपानद्भ्यां नृणां च क्रमणं यदा। अनारोग्यमनायुष्यमिन्द्रियघ्नमदृष्टिकृत्” राजनि॰ अधिकंदिनचर्य्याशब्दे

३५

९० पृ॰ दृश्यम्।
“दह्यमानायविप्राय यः प्रयच्छत्युपान{??}। स्नातकाय महावाहो!संशिताय द्विजातये। सोऽपि लोकानवाप्नोति दैव-तैरपि पूजितान्। गोलोके स मुदा युक्तो वसति प्रेत्यभारत!” भा॰ आनु॰

९६ अ॰। कचित्पादुकाधारणनि-षेधः
“वहन्नुपानहौ पद्भ्यां यस्तु मासुपसंक्रमेत्। चर्मकारस्तु जायेत वर्षाणान्तु त्रयोदश” वराहपु॰।
“सोपनत्कश्च यद्भुङक्ते तद्वै रक्षांसि भुञ्जते” मनुः। देवतापादुकानिर्माणप्रकारो देवीपु॰ यथा
“मणिरत्नमयीकार्य्या हेमरूप्यमयी तथा। चन्दवेनापि कर्त्तव्या पादुकाप्रतिमापि वा। श्रीपर्णा श्रीद्रुमा चापि देवदारुमयीतथा। षडङ्गुला च सा कार्य्या पादुकां पूजयेत् सदा”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादुक¦ mfn. (-कः-का-की-कं) Who or what does on foot or with feet. f. (-का) A shoe, a slipper. E. पद, and उकन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादुक [pāduka], a. (-का, -की f.) Going on foot. -का A woodenshoe, sandal; व्रज भरत गृहीत्वा पादुके त्वं मदीये Bk. 3.56; R.12.17. -कम् the plinth, the pedestal, the base.-Comp. -कारः a shoemaker.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादुक mf( आor ई)n. going on foot or with feet W.

पादुक/ पादु mfn. mc. having shoes Hcat.

"https://sa.wiktionary.org/w/index.php?title=पादुक&oldid=292276" इत्यस्माद् प्रतिप्राप्तम्