पादुका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादुका, स्त्री, (पादूरेव । पादू + स्वार्थे कन् ततो ह्नस्वः ।) चर्म्मादिनिर्म्मितपादाच्छादनम् । जुता इति भाषा ॥ तत्पर्य्यायः । पादूः २ उपानत् ३ । इत्यमरः ॥ पन्नद्धा ४ पादरक्षिका ५ प्राणि- हिता ६ । इति हेमचन्द्रः ॥ पन्नद्ध्री ७ पाद- रथी ८ । इति त्रिकाण्डशेषः ॥ कौषी ९ । इति शब्दरत्नावली ॥ * ॥ तस्या धारणविधि- र्यथा, -- “वर्षातपादिके छत्री दण्डी रात्र्यटवीषु च । शरीरत्राणकामो वै सोपानत्कः सदा व्रजेत् ॥” इति ज्योतिस्तत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादुका स्त्री।

पादुका

समानार्थक:पादुका,पादू,उपानह्

2।10।30।1।4

भारयष्टिस्तदालम्बि शिक्यं काचोऽथ पादुका। पादूरुपानत्स्त्री सैवानुपदीना पदायता॥

पदार्थ-विभागः : उपकरणम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादुका f. See. next.

पादुका f. a shoe or slipper MBh. Ka1v. etc.

पादुका f. impression of the feet of a god or a holy person MWB. 508

पादुका f. (?) N. of दुर्गाor another deity(See. comp. below).

"https://sa.wiktionary.org/w/index.php?title=पादुका&oldid=500900" इत्यस्माद् प्रतिप्राप्तम्