पादुकाकार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादुकाकारः, पुं, (पादुकां करोतीति । कृ + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) चर्म्म- कारः । इति हलायुधः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादुकाकार¦ पु॰ पादुकां करोति कृ--अण् उप॰ स॰। चर्म-कारे पादूकृत्पादुकाकृदादयोऽप्यत्र हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादुकाकार¦ m. (-रः) A shoemaker. E. पादुका a shoe, and कार who makes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादुकाकार/ पादुका--कार m. a shoemaker L.

"https://sa.wiktionary.org/w/index.php?title=पादुकाकार&oldid=292291" इत्यस्माद् प्रतिप्राप्तम्