पादूः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादूः, स्त्री, (पद्यते गभ्यते सुखेन ययेति । पद + “णित्कशिपद्यर्त्तेः ।” उणां १ । ८७ । इति ऊः स च णित् ।) पादुका । इत्यमरः ॥

"https://sa.wiktionary.org/w/index.php?title=पादूः&oldid=148223" इत्यस्माद् प्रतिप्राप्तम्