पाद्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाद्यम्, क्ली, (पादार्थमुदकम् । पाद + “पादार्घा- भ्याञ्च ।” ५ । ४ । २५ । इति यत् ।) पादाय वारि । पादप्रक्षालनार्थजलम् । इत्यमरः ॥ तत्- लक्षणं यथा, -- “पादावनेजनजलग्रहणं पात्रमद्भुतम् । लौहजं वा सरोजातं हैमं राजतमेव वा ॥ ताम्रमचरणमपि वायवेनं सतामिति ॥” इति वैखानसग्रन्थः ॥ “षडङ्गुलं प्रविस्तारमुत्सेधञ्चतुरङ्गुलम् । ओष्ठमेकाङ्गुलं कुर्य्यान्नासिकां चतुरङ्गुलाम् ॥ पृष्ठे पादसमायुक्तं चतुरङ्गुलमानतः । पाद्यपात्रमिति ख्यातं सर्व्वदेवप्रपूजने ॥” इति सिद्धान्तशेखरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाद्य वि।

पाद्यजलम्

समानार्थक:पाद्य

2।7।33।1।2

षट्तु त्रिष्वर्घ्यमर्घार्थे पाद्यं पादाय वारिणि। क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि॥

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाद्य¦ त्रि॰ पादार्थं पाद--यत्।

१ पादशौचार्थे जले अपसुं स्त्रीतेन
“पाद्याः पाद्याः पाद्याः प्रतिगृह्मन्तामिति”
“दिवाहे-ऽर्ष्ठक्षीयप्र{??}प्रः। पाद चतुर्षांशप्रर्हति यत्।

२ चतुर्थां-[Page4305-b+ 38] शार्हे त्रि॰। देवदेयपाद्ये द्रव्यविशेष उक्तो यथा
“पाद्यंश्यामाकदूर्वाब्जविष्णुक्रान्ताभिरीरितम्”। एतद्द्रव्ययुक्तंजलमिति” देवप्र॰ रघु॰। तद्दानपात्रलक्षणं यथा
“पादा-वसेचनजलग्रहणं पात्रमद्भुतम्। लौहजं ताम्बजातं वाहैमं राजतमेव वा” वैखानससं॰।
“षडङ्गुलप्रविस्ता-रमुत्सेधे चतुरङ्गुलम्। ओष्ठमेकाङ्गुलं कुर्य्यात् नासिकांचतुरङ्गुलाम्। पृष्ठे पादसमायुक्तं चतुरङ्गुगमानतः। पाद्यपात्रमिति ख्यातं सर्वदेवप्रपूजने” सिद्धान्तशेखरः। पाद्यप्रकारः स्थला॰ कन्। पाद्यक पाद्यप्रकारे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाद्य¦ mfn. (-द्यः-द्या-द्यं) Water, &c. for cleaning the feet. E. पाद the foot, यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाद्य [pādya], a. [पादार्थं पाद-यत्] Belonging to the foot. -द्यम् Water for washing the feet; पादयोः पाद्यं समर्पयामि.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाद्य mf( आ)n. relating or belonging to the foot Br. S3rS. (n. with or sc. उदक, water used for washing the feet ib. etc. )

पाद्य mf( आ)n. amounting to a quarter of anything S3ulbas.

"https://sa.wiktionary.org/w/index.php?title=पाद्य&oldid=292473" इत्यस्माद् प्रतिप्राप्तम्