पानीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पानीयम्, क्ली, (पीयते इति । पा + अनीयर् ।) जलम् । इत्यमरः । १ । १० । ४ ॥ पातव्ये रक्ष-

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पानीय नपुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

1।10।4।2।4

कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम्. अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम्.।

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पानीय¦ त्रि॰ पा--पाने रक्षणे वा कर्मणि अनीयर्।

१ पेयेजलादौ

२ रक्षणीये च

३ जले न॰ अमरः। तद्गुणभेदादिअम्बुशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पानीय¦ mfn. (-यः-या-यं)
1. Drinkable, to be drunk.
2. To be cherished, protected or preserved. n. (-यं) Water. E. पा to drink, अनीयर् participial aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पानीय [pānīya], a. [पा-कर्मणि अनीयर्]

Drinkable.

To be protected or preserved.

यम् Water; पानीयं पातुमिच्छामि त्वत्तः कमललोचने Udb.; Ā. L.9.

A drink, potion, beverage. -Comp. -काकिका a cormorant. -नकुलः an otter. -पृष्ठजा f. moss. -वर्णिका sand. -वारिकः the attendant of a convent who has the care of drinking water; Buddh. -शाला, -शालिका a place where water is distributed to travellers; cf. प्रपा.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पानीय mfn. to be drunk , drinkable Sus3r.

पानीय n. a beverage , drink ib. Pan5c.

पानीय n. water Mn. MBh. etc. (See. Nir. i , 16 ).

पानीय mfn. to be cherished or protected or preserved W.

"https://sa.wiktionary.org/w/index.php?title=पानीय&oldid=500904" इत्यस्माद् प्रतिप्राप्तम्