पानीयामलक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पानीयामलकम्, क्ली, (पानीयमामलकं पानीयाख्यं आमलकं वा ।) प्राचीनामलकम् । पानि आमला इति भाषा । अस्य गुणाः । दोषत्रय- ज्वरनाशित्वम् । इति भावप्रकाशः ॥ मुख- शुद्धिमलबद्धकारित्वम् । अम्लत्वम् । स्वादुत्वञ्च । इति राजवल्लभः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पानीयामलक¦ न॰ कर्म॰। (पानिआमला) वृक्षभेदे
“पानी-यालकं दोपत्रयज्वरविनाशनम्। अम्लं स्वादु मुख-शुद्धिकरं मलविशुद्धिकत्” राजवल्लभः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पानीयामलक¦ n. (-कं) A fruit, (Flacourtia cataphracta.) E. पानीय water, and आमलक myrobalan. “पानिआम्ला” |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पानीयामलक/ पानीया n. Flacourtia Cataphracta L.

"https://sa.wiktionary.org/w/index.php?title=पानीयामलक&oldid=292805" इत्यस्माद् प्रतिप्राप्तम्