पापघ्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पापघ्नः, पुं, (पापं हन्तीति । पाप + हन + “अमनुष्यकर्त्तृके च ।” ३ । २ । ५३ । इति टक् ।) तिलः । इति राजनिर्घण्टः ॥ पापनाशके, त्रि इति मुग्धबोधव्याकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पापघ्न¦ पु॰ पापं हन्ति हन--टक्।

१ तिले तस्य हि दानेनपापनाशकत्वमिति तस्य तचात्वम्।

२ पापनाशके त्रि॰राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पापघ्न¦ mfn. (-घ्नः-घ्नी-घ्नं) Removing sin. E. पाप, and घ्न destructive; or पापं हन्ति हन-टक् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पापघ्न/ पाप--घ्न mf( ई)n. destroying sin or evil L.

पापघ्न/ पाप--घ्न m. a sesamum plant L.

"https://sa.wiktionary.org/w/index.php?title=पापघ्न&oldid=292996" इत्यस्माद् प्रतिप्राप्तम्