पापी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पापी, [न्] पुं, (पापमस्त्यस्येति । इनिः ।) पापयुक्तः । यथा, -- “रुधिरौघप्लुताः केचित् केचित् कर्द्दमभूषिताः । केचित् केचित् कृशाङ्गाश्च पथि गच्छन्ति- पापिनः ॥ क्रन्दन्तो व्यथया केचित् स्रवद्वास्पाकुलेक्षणाः । शोचन्तः स्वानि कर्म्माणि केचिद्गच्छन्ति पापिनः ॥ कस्यचिच्चर्म्मपाशस्य बन्धनं पापिनो गले । कङ्काले कस्यचिद्बन्धः कस्यचिच्च भुजद्वये ॥ कस्यचिन्नासिकारन्ध्रे निर्द्दयैर्यमकिङ्करैः । अङ्कुशाग्रं विनिक्षिप्य क्रोधेनाकृष्यते द्बिज ॥ घ्राणे सूचिसमुत्कीर्णे पाशं दत्त्वा दृढं रुषा । आकृष्यते यमप्रेष्यैः केषाञ्चित् सञ्चितैनसाम् ॥ शिक्यस्थान् गुरुपाषाणान् वहन्तः कर्णरन्ध्रकैः । आयोभारांश्च शिश्नाग्रैर्व्रजन्ति पथि पापिनः ॥ कांश्चिद्गृहीत्वा केशेषु कांश्चित् कर्णेषु पापिनः । कांश्चिद्गुदेषु पादेषु नयन्ति यमकिङ्कराः ॥ ग्रीवासु पापिनः कांश्चित् करप्रहरणैर्दृढैः । क्षिप्त्वा क्षिप्त्वा यमप्रेष्या नयन्ति यममन्दिरम् ॥ यान्त्यधःशिरसः केचिदूर्द्ध्वपादास्तथा परे । गच्छन्ति वायुभिः केचिदेकपादाश्च केचन ॥ इत्येवं विकृताकारा आर्त्तरावविराविणः । यमदूतैस्ताड्यमानाः पापिनोऽपि च तत्पथि ॥” इति पाद्मे क्रियायोगसारे २२ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=पापी&oldid=148296" इत्यस्माद् प्रतिप्राप्तम्