पाप्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाप्मन् पुं।

पापम्

समानार्थक:पङ्क,पाप्मन्,पाप,किल्बिष,कल्मष,कलुष,वृजिन,एनस्,अघ,अंहस्,दुरित,दुष्कृत,कल्क,मल,आगस्,कु

1।4।23।1।2

अस्त्री पङ्कः पुमान्पाप्मा पापं किल्बिषकल्मषम्. कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम्.।

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाप्मन्¦ पु॰ आप्नोति व्याप्नोति पापिनम् आप--मनिन् नि॰। पापे अमरः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाप्मन् [pāpman], a. Hurtful, injurious.

Sinful. -m.

Sin, crime, wickedness, guilt; यदेवेदमप्रतिरूपं वदति स एव स पाप्मा Bṛi. Up.1.3.2. मया गृहीतनामानः स्पृश्यन्त इव पाप्मना U.1. 48;7.2. Māl.5.26; Ms.6.85.

Evil, bad fortune or state.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाप्मन् m. evil , unhappiness , misfortune , calamity , crime , sin , wickedness AV. etc.

पाप्मन् m. evil demon , devil , Ja1takam.

पाप्मन् mfn. hurtful , injurious , evil AV. AitBr.

"https://sa.wiktionary.org/w/index.php?title=पाप्मन्&oldid=293635" इत्यस्माद् प्रतिप्राप्तम्